Adityahridayam

From Infogalactic: the planetary knowledge core
Jump to: navigation, search
Surya, Sun God to whom the hymn is dedicated to

Ādityahṛdayam (Sanskrit: आदित्यहृदयम्, Sanskrit pronunciation: [aːd̪ɪt̪jəhṛd̪əjəm]), is a devotional hymn associated with Aditya or the Sun God (Surya) and was recited by the sage Agastya to Rāma on the battlefield before fighting the demon king Rāvana. This historic hymn starts at the beginning of the duel between Rāma and Rāvana. Agastya teaches Rāma, who is fatigued after the long battle with various warriors of Lanka, the procedure of worshiping the Sun God for strength to defeat the enemy. These verses belong to Yuddha Kānda (Book 6) Canto 107, in the Rāmāyana as composed by Agastya and compiled by Vālmīki.[1][2]

Etymology

Aditya (Sanskrit: आदित्य, Lit. Son of Aditi) refers to the Sun. Hridayam (Sanskrit: हृदयम्) is the Sanskrit word for heart.

Significance of slokas

In Ādityahṛdayam there are thirty slokas in total. The significance of the verses is as follows:

1,2  : Approach of Agastya to Rama.

3, 4, 5 : Greatness of the Aditya Hridayam and advantages of reciting it.

6 – 15  : Surya as a means of self-evident consciousness, conveying that the One pervading outside and inside is the same.

16 – 20 : Mantra Japa.

21 – 24 : Mantra slokas extolling the Sun God.

25 – 30 : The fruits of this prayer, the method of recital and the procedure followed by Shri Rama, invoking God to bless him with the requisite strength for the victory in the battle field.

Text

Devanagari IAST
॥ आदित्यहृदयम्॥ .. ādityahṛdayam ..
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्। tato yuddhapariśrāntaṃ samare cintayā sthitam
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्॥ १॥ rāvaṇaṃ cāgrato dṛṣṭvā yuddhāya samupasthitam .. 1 ..
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्। daivataiśca samāgamya draṣṭumabhyāgato raṇam
उपागम्याब्रवीद्राममगस्त्यो भगवान् ऋषिः॥ २॥ upāgamyābravīdrāmamagastyo bhagavān ṛṣiḥ .. 2 ..
राम राम महाबाहो शृणु गुह्यं सनातनम्। rāma rāma mahābāho śṛṇu guhyaṃ sanātanam
येन सर्वानरीन् वत्स समरे विजयिष्यसि॥ ३॥ yena sarvānarīn vatsa samare vijayiṣyasi .. 3 ..
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्। ādityahṛdayaṃ puṇyaṃ sarvaśatruvināśanam
जयावहं जपेन्नित्यम् अक्षय्यं परमं शिवम्॥ ४॥ jayāvahaṃ japennityam akṣayyaṃ paramaṃ śivam .. 4 ..
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम्। sarvamaṅgalamāṅgalyaṃ sarvapāpapraṇāśanam
चिन्ताशोकप्रशमनम् आयुर्वर्धनमुत्तमम्॥ ५॥ cintāśokapraśamanam āyurvardhanamuttamam .. 5 ..
रश्मिमंतं समुद्यन्तं देवासुरनमस्कृतम्। raśmimaṃtaṃ samudyantaṃ devāsuranamaskṛtam
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम्॥ ६॥ pūjayasva vivasvantaṃ bhāskaraṃ bhuvaneśvaram .. 6 ..
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः। sarvadevātmako hyeṣa tejasvī raśmibhāvanaḥ
एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः॥ ७॥ eṣa devāsuragaṇām̐llokān pāti gabhastibhiḥ .. 7 ..
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः। eṣa brahmā ca viṣṇuśca śivaḥ skandaḥ prajāpatiḥ
महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः॥ ८॥ mahendro dhanadaḥ kālo yamaḥ somo hyapāṃ patiḥ .. 8 ..
पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः। pitaro vasavaḥ sādhyā hyaśvinau maruto manuḥ
वायुर्वह्निः प्रजाप्राण ऋतुकर्ता प्रभाकरः॥ ९॥ vāyurvahniḥ prajāprāṇa ṛtukartā prabhākaraḥ .. 9 ..
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान्। ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān
सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः॥ १०॥ suvarṇasadṛśo bhānurhiraṇyaretā divākaraḥ .. 10 ..
हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान्। haridaśvaḥ sahasrārciḥ saptasaptirmarīcimān
तिमिरोन्मथनः शम्भुस्त्वष्टा मार्ताण्ड अंशुमान्॥ ११॥ timironmathanaḥ śambhustvaṣṭā mārtāṇḍa aṃśumān .. 11 ..
हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः। hiraṇyagarbhaḥ śiśirastapano bhāskaro raviḥ
अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः॥ १२॥ agnigarbho'diteḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ .. 12 ..
व्योमनाथस्तमोभेदी ऋग्यजुःसामपारगः। vyomanāthastamobhedī ṛgyajuḥsāmapāragaḥ
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः॥ १३॥ ghanavṛṣṭirapāṃ mitro vindhyavīthīplavaṅgamaḥ .. 13 ..
आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः। ātapī maṇḍalī mṛtyuḥ piṅgalaḥ sarvatāpanaḥ
कविर्विश्वो महातेजाः रक्तः सर्वभवोद्भवः॥ १४॥ kavirviśvo mahātejāḥ raktaḥ sarvabhavodbhavaḥ .. 14 ..
नक्षत्रग्रहताराणामधिपो विश्वभावनः। nakṣatragrahatārāṇāmadhipo viśvabhāvanaḥ
तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते॥ १५॥ tejasāmapi tejasvī dvādaśātman namo'stu te .. 15 ..
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः। namaḥ pūrvāya giraye paścimāyādraye namaḥ
ज्योतिर्गणानां पतये दिनाधिपतये नमः॥ १६॥ jyotirgaṇānāṃ pataye dinādhipataye namaḥ .. 16 ..
जयाय जयभद्राय हर्यश्वाय नमो नमः। jayāya jayabhadrāya haryaśvāya namo namaḥ
नमो नमः सहस्रांशो आदित्याय नमो नमः॥ १७॥ namo namaḥ sahasrāṃśo ādityāya namo namaḥ .. 17 ..
नम उग्राय वीराय सारङ्गाय नमो नमः। nama ugrāya vīrāya sāraṅgāya namo namaḥ
नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः॥ १८॥ namaḥ padmaprabodhāya mārtāṇḍāya namo namaḥ .. 18 ..
ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे। brahmeśānācyuteśāya sūryāyādityavarcase
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः॥ १९॥ bhāsvate sarvabhakṣāya raudrāya vapuṣe namaḥ .. 19 ..
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने। tamoghnāya himaghnāya śatrughnāyāmitātmane
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः॥ २०॥ kṛtaghnaghnāya devāya jyotiṣāṃ pataye namaḥ .. 20 ..
तप्तचामीकराभाय वह्नये विश्वकर्मणे। taptacāmīkarābhāya vahnaye viśvakarmaṇe
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे॥ २१॥ namastamo'bhinighnāya rucaye lokasākṣiṇe .. 21 ..
नाशयत्येष वै भूतं तदेव सृजति प्रभुः। nāśayatyeṣa vai bhūtaṃ tadeva sṛjati prabhuḥ
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः॥ २२॥ pāyatyeṣa tapatyeṣa varṣatyeṣa gabhastibhiḥ .. 22 ..
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः। eṣa supteṣu jāgarti bhūteṣu pariniṣṭhitaḥ
एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम्॥ २३॥ eṣa evāgnihotraṃ ca phalaṃ caivāgnihotriṇām .. 23 ..
वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च। vedāśca kṛtavaścaiva kṛtūnāṃ phalameva ca
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः॥ २४॥ yāni kṛtyāni lokeṣu sarva eṣa raviḥ prabhuḥ .. 24 ..
॥ फलश्रुतिः॥ IAST
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च। enamāpatsu kṛcchreṣu kāntāreṣu bhayeṣu ca
कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव॥ २५॥ kīrtayan puruṣaḥ kaścinnāvasīdati rāghava .. 25 ..
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम्। pūjayasvainamekāgro devadevaṃ jagatpatim
एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि॥ २६॥ etat triguṇitaṃ japtvā yuddheṣu vijayiṣyasi .. 26 ..
अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि। asmin kṣaṇe mahābāho rāvaṇaṃ tvaṃ vadhiṣyasi
एवमुक्त्वा तदागस्त्यो जगाम च यथागतम्॥ २७॥ evamuktvā tadāgastyo jagāma ca yathāgatam .. 27 ..
एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा। etacchrutvā mahātejā naṣṭaśoko'bhavattadā
धारयामास सुप्रीतो राघवः प्रयतात्मवान्॥ २८॥ dhārayāmāsa suprīto rāghavaḥ prayatātmavān .. 28 ..
आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान्। ādityaṃ prekṣya japtvā tu paraṃ harṣamavāptavān
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान्॥ २९॥ trirācamya śucirbhūtvā dhanurādāya vīryavān .. 29 ..
रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत्। rāvaṇaṃ prekṣya hṛṣṭātmā yuddhāya samupāgamat
सर्वयत्नेन महता वधे तस्य धृतोऽभवत्॥ ३०॥ sarvayatnena mahatā vadhe tasya dhṛto'bhavat .. 30 ..
अथ रविरवदन्निरीक्ष्य रामं atha raviravadannirīkṣya rāmaṃ
मुदितमनाः परमं प्रहृष्यमाणः। muditamanāḥ paramaṃ prahṛṣyamāṇaḥ
निशिचरपतिसंक्षयं विदित्वा niśicarapatisaṃkṣayaṃ viditvā
सुरगणमध्यगतो वचस्त्वरेति॥ ३१॥ suragaṇamadhyagato vacastvareti .. 31 ..
॥ इति आदित्यहृदयम् मन्त्रस्य॥ .. iti ādityahṛdayam mantrasya ..

Meaning

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्। रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्॥ १॥

tato yuddhapariśrāntaṃ samare cintayā sthitam rāvaṇaṃ cāgrato dṛṣṭvā yuddhāya samupasthitam ..1..

Rama, exhausted and about to face Ravana ready for a fresh battle was lost deep in contemplation.


दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्। उपागम्याब्रवीद्राममगस्त्यो भगवान् ऋषिः॥ २॥

daivataiśca samāgamya draṣṭumabhyāgato raṇam upāgamyābravīdrāmamagastyo bhagavān ṛṣiḥ ..2..

The all knowing sage Agastya who had joined the Gods to witness the battle spoke to Rama thus


राम राम महाबाहो शृणु गुह्यं सनातनम्। येन सर्वानरीन् वत्स समरे विजयिष्यसि॥ ३॥

rāma rāma mahābāho śṛṇu guhyaṃ sanātanam yena sarvānarīn vatsa samare vijayiṣyasi ..3..

Oh Rama, mighty-armed Rama, listen to this eternal secret, which will help you destroy all your enemies in battle


आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्। जयावहं जपेन्नित्यम् अक्षय्यं परमं शिवम्॥ ४॥

ādityahṛdayaṃ puṇyaṃ sarvaśatruvināśanam jayāvahaṃ japennityam akṣayyaṃ paramaṃ śivam ..4..

This holy hymn dedicated to the Sun deity will result in destroying all enemies and bring you victory and never ending supreme bliss.


सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम्। चिन्ताशोकप्रशमनम् आयुर्वर्धनमुत्तमम्॥ ५॥

sarvamaṅgalamāṅgalyaṃ sarvapāpapraṇāśanam cintāśokapraśamanam āyurvardhanamuttamam ..5..

This hymn is supreme and is a guarantee of complete prosperity and is the destroyer of sin, anxiety, anguish and is the bestower of longevity.


रश्मिमंतं समुद्यन्तं देवासुरनमस्कृतम्। पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम्॥ ६॥

raśmimaṃtaṃ samudyantaṃ devāsuranamaskṛtam pūjayasva vivasvantaṃ bhāskaraṃ bhuvaneśvaram ..6..

Worship the One, possessed of rays when he has completely risen, held in reverence by the devas and asuras, and who is the Lord of the universe by whose effulgence all else brighten.


सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः। एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः॥ ७॥

sarvadevātmako hyeṣa tejasvī raśmibhāvanaḥ eṣa devāsuragaṇām̐llokān pāti gabhastibhiḥ ..7..

He indeed represent the totality of all celestial beings. He is self-luminous and sustains all with his rays. He nourishes and energizes the inhabitants of all the worlds and the race of Devas and Asuras.


एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः। महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः॥ ८॥

eṣa brahmā ca viṣṇuśca śivaḥ skandaḥ prajāpatiḥ mahendro dhanadaḥ kālo yamaḥ somo hyapāṃ patiḥ ..8..

He is Brahma, Vishnu, Shiva, Skanda, Prajapati. He is also Mahendra, kubera, kala, yama, soma and varuna.


पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः। वायुर्वह्निः प्रजाप्राण ऋतुकर्ता प्रभाकरः॥ ९॥

pitaro vasavaḥ sādhyā hyaśvinau maruto manuḥ vāyurvahniḥ prajāprāṇa ṛtukartā prabhākaraḥ ..9..

He is the pitrs, vasus, sadhyas, aswini devas, maruts, manu, vayu, agni, prana and, being the source of all energy and light, is the maker of all the six seasons.


आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान्। सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः॥ १०॥

ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān suvarṇasadṛśo bhānurhiraṇyaretā divākaraḥ ..10..

He is the son of Aditi, creator of the universe, inspirer of action, transverser of the heavens. He is the sustainer, illumination of all directions, the golden hued brilliance and is the maker of the day.


हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान्। तिमिरोन्मथनः शम्भुस्त्वष्टा मार्ताण्ड अंशुमान्॥ ११॥

haridaśvaḥ sahasrārciḥ saptasaptirmarīcimān timironmathanaḥ śambhustvaṣṭā mārtāṇḍa aṃśumān ..11..

He is the Omnipresent One who pervades all with countless rays. He is the power behind the seven sense organs, the dispeller of darkness, bestower of happiness and prosperity, the remover of misfortunes and is the infuser of life.


हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः। अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः॥ १२॥

hiraṇyagarbhaḥ śiśirastapano bhāskaro raviḥ āgnigarbho'diteḥ putraḥ shaṅkhaḥ śiśiranāśanaḥ ..12..

He is the primordial being manifesting as the Trinity. He ushers in the Day and is the teacher (of Hiranyagarbha), the fire-wombed, the son of Aditi, and has a vast and supreme felicity. He is the remover of intellectual dull-headedness.


व्योमनाथस्तमोभेदी ऋग्यजुःसामपारगः। घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः॥ १३॥

vyomanāthastamobhedī ṛgyajuḥ sāmapāragaḥ ghanavṛṣṭirapāṃ mitro vindhyavīthīplavaṅgamaḥ ..13..

He is the Lord of the firmament, dispeller of darkness. Master of all the vedas, he is a friend of the waters and causes rain. He has crossed the vindya range and sports in the Brahma Nadi.


आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः। कविर्विश्वो महातेजाः रक्तः सर्वभवोद्भवः॥ १४॥

ātapī maṇḍalī mṛtyuḥ piṅgalaḥ sarvatāpanaḥ kavirviśvo mahātejāḥ raktaḥ sarvabhavodbhavaḥ ..14..

He, whose form is circular and is colored yellow, is intensely absorbed and inflicts death. He is the destroyer of all and is the Omniscient one being exceedingly energetic sustains the universe and all action.


नक्षत्रग्रहताराणामधिपो विश्वभावनः। तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते॥ १५॥

nakṣatragrahatārāṇām adhipo viśvabhāvanaḥ tejasāmapi tejasvī dvādaśātman namo'stu te ..15..

He is the lord of stars, planets and all constellations. He is the origin of everything in the universe and is the cause of the lustre of even the brilliant ones. Salutations to Thee who is the One being manifest in the twelve forms of the Sun.


नमः पूर्वाय गिरये पश्चिमायाद्रये नमः। ज्योतिर्गणानां पतये दिनाधिपतये नमः॥ १६॥

namaḥ pūrvāya giraye paścimāyādraye namaḥ jyotirgaṇānāṃ pataye dinādhipataye namaḥ ..16..

Salutations to the Eastern and western mountain, Salutations to the Lord of the stellar bodies and the Lord of the Day.


जयाय जयभद्राय हर्यश्वाय नमो नमः। नमो नमः सहस्रांशो आदित्याय नमो नमः॥ १७॥

jayāya jayabhadrāya haryaśvāya namo namaḥ namo namaḥ sahasrāṃśo ādityāya namo namaḥ ..17..

Salutations to the One who ordains victory and the prosperity that follows. Salutations to the one possessed of yellow steeds and to the thousand rayed Lord, and to Aditya.


नम उग्राय वीराय सारङ्गाय नमो नमः। नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः॥ १८॥

namaḥ ugrāya vīrāya sāraṅgāya namo namaḥ namaḥ padmaprabodhāya mārtāṇḍāya namo namaḥ ..18..

Salutations to the Terrible one, the hero, the one that travels fast. Salutations to the one whose emergence makes the lotus blossom and to the fierce and omnipotent one.


ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे। भास्वते सर्वभक्षाय रौद्राय वपुषे नमः॥ १९॥

brahmeśāna acyuteśāya sūryāya adityavarcase bhāsvate sarvabhakṣāya raudrāya vapushhe namaḥ ..19..

Salutations to the Lord of Brahma, shiva and Achyuta, salutations to the powerful and to the effulgence in the Sun that is both the illuminator and devourer of all and is of a form that is fierce like Rudra.


तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने। कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः॥ २०॥

tamoghnāya himaghnāya śatrughnāya amitātmane kṛtaghnaghnāya devāya jyotiṣām pataye namaḥ ..20..

Salutations to he transcendental atman that dispels darkness, drives away all fear, and destroys all foes. Salutations also to the annihilator of the ungrateful and to the Lord of all the stellar bodies.


तप्तचामीकराभाय वह्नये विश्वकर्मणे। नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे॥ २१॥

Tapta chaamiika raabhaaya haraye vishvakarmane. Namastamo.abhinighnaaya ravaye lokasaakshine 21

Salutations to the Lord shining like molten gold, to the transcendental fire, the fire of supreme knowledge, the architect of the universe, destroyer of darkness and salutations again to the effulgence that is the Cosmic witness.


नाशयत्येष वै भूतं तदेव सृजति प्रभुः। पायत्येष तपत्येष वर्षत्येष गभस्तिभिः॥ २२॥

Naashayatyeshha vai bhuutam tadeva srijati prabhuuH. Paayatyeshha tapatyeshha varshhatyeshha gabhastibhi. 22

Salutations to the Lord who destroys everything and creates them again. Salutations to Him who by His rays consumes the waters, heats them up and sends them down as rain.


एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः। एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम्॥ २३॥

Eshha supteshhu jaagarti bhuuteshhu parinishhthitah. Eshha evaagnihotramcha phalam chaivaagnihotrinaam. 23

Salutations to the Lord who abides in the heart of all beings keeping awake when they are asleep. He is both the sacrificial fire and the fruit enjoyed by the worshippers.


वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च। यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः॥ २४॥

Vedaashcha kratavashchaiva kratuunaam phalameva cha. Yaani krityaani lokeshhu sarva eshha ravih prabhu. 24

The Sun is verily the Lord of all action in this universe. He is verily the vedas, the sacrifices mentioned in them and the fruits obtained by performing the sacrifices.


॥ फलश्रुतिः॥

एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च। कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव॥ २५॥

Phala stuti

Enamaapatsu krichchhreshhu kaantaareshhu bhayeshhu cha.kiirttayanh purushhah kashchin naavasiidati raaghav. 25

Raghava, one who recites this hymn in times of danger, during an affliction or when lost in the wilderness and having fear, he will not lose heart (and become brave).


पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम्। एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि॥ २६॥

Puujayasvainamekaagro devadevam jagathpatimh. Etat.h trigunitam japtvaa yuddheshhu vijayishhyas. 26

Raghava, worship this Lord of all Gods and the Universe with one-pointed devotion. Recite this hymn thrice and you will win this battle.


अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि। एवमुक्त्वा तदागस्त्यो जगाम च यथागतम्॥ २७॥

Asminkshane mahaabaaho raavanam tvam vadhishhyasi. Evamuktavaa tadaa.agastyo jagaama cha yathaagatam. 27

O mighty armed one, you shall truimph over Ravana this very moment. Having spoken this, Agastya returned his original place. Raghava became free from worry after hearing this.


एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा। धारयामास सुप्रीतो राघवः प्रयतात्मवान्॥ २८॥

Etachchhritvaa mahaatejaa nashhtashoko abhavattadaa. Dhaarayaamaasa supriito raaghavah prayataatmavaan. 28

He was greatly pleased and became brave and energetic.


आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान्। त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान्॥ २९॥

Aaadityam prekshya japtvaa tu param harshhamavaaptavaanh. Triraachamya shuchirbhuutvaa dhanuraadaaya viiryavaan. 29

Gazing at the sun with devotion, He recited this hymn thrice and experienced bliss.


रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत्। सर्वयत्नेन महता वधे तस्य धृतोऽभवत्॥ ३०॥

Rraavanam prekshya hrushhtaatmaa yuddhaaya samupaagamath. Sarva yatnena mahataa vadhe tasya dhritoabhavat. 30

Purifying Himself by sipping water thrice, He took up His bow with His mighty arms. Seeing Ravana coming to fight, He put forth all his effort with a determination to destroy Ravana.


अथ रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः। निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति॥ ३१॥

Atha ravi ravadanam nirikshyam raama Muditamanaah paramam prahrishhyamaanah.Nishicharapatisa nkshayam viditvaa Suragan amadhyagato vachastvaret. 31

Then knowing that the destruction of the lord of prowlers at night (Ravana) was near, Aditya, who was at the center of the assembly of the Gods, looked at Rama and exclaimed 'Hurry up' with great delight.[3] [4]

See also

References

Related links